Declension table of ?ghaṃṣiṣyat

Deva

NeuterSingularDualPlural
Nominativeghaṃṣiṣyat ghaṃṣiṣyantī ghaṃṣiṣyatī ghaṃṣiṣyanti
Vocativeghaṃṣiṣyat ghaṃṣiṣyantī ghaṃṣiṣyatī ghaṃṣiṣyanti
Accusativeghaṃṣiṣyat ghaṃṣiṣyantī ghaṃṣiṣyatī ghaṃṣiṣyanti
Instrumentalghaṃṣiṣyatā ghaṃṣiṣyadbhyām ghaṃṣiṣyadbhiḥ
Dativeghaṃṣiṣyate ghaṃṣiṣyadbhyām ghaṃṣiṣyadbhyaḥ
Ablativeghaṃṣiṣyataḥ ghaṃṣiṣyadbhyām ghaṃṣiṣyadbhyaḥ
Genitiveghaṃṣiṣyataḥ ghaṃṣiṣyatoḥ ghaṃṣiṣyatām
Locativeghaṃṣiṣyati ghaṃṣiṣyatoḥ ghaṃṣiṣyatsu

Adverb -ghaṃṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria