Declension table of ?ghaṃṣiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghaṃṣiṣyamāṇā ghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇāḥ
Vocativeghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇāḥ
Accusativeghaṃṣiṣyamāṇām ghaṃṣiṣyamāṇe ghaṃṣiṣyamāṇāḥ
Instrumentalghaṃṣiṣyamāṇayā ghaṃṣiṣyamāṇābhyām ghaṃṣiṣyamāṇābhiḥ
Dativeghaṃṣiṣyamāṇāyai ghaṃṣiṣyamāṇābhyām ghaṃṣiṣyamāṇābhyaḥ
Ablativeghaṃṣiṣyamāṇāyāḥ ghaṃṣiṣyamāṇābhyām ghaṃṣiṣyamāṇābhyaḥ
Genitiveghaṃṣiṣyamāṇāyāḥ ghaṃṣiṣyamāṇayoḥ ghaṃṣiṣyamāṇānām
Locativeghaṃṣiṣyamāṇāyām ghaṃṣiṣyamāṇayoḥ ghaṃṣiṣyamāṇāsu

Adverb -ghaṃṣiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria