Declension table of ?jaghaṃṣvas

Deva

NeuterSingularDualPlural
Nominativejaghaṃṣvat jaghaṃṣuṣī jaghaṃṣvāṃsi
Vocativejaghaṃṣvat jaghaṃṣuṣī jaghaṃṣvāṃsi
Accusativejaghaṃṣvat jaghaṃṣuṣī jaghaṃṣvāṃsi
Instrumentaljaghaṃṣuṣā jaghaṃṣvadbhyām jaghaṃṣvadbhiḥ
Dativejaghaṃṣuṣe jaghaṃṣvadbhyām jaghaṃṣvadbhyaḥ
Ablativejaghaṃṣuṣaḥ jaghaṃṣvadbhyām jaghaṃṣvadbhyaḥ
Genitivejaghaṃṣuṣaḥ jaghaṃṣuṣoḥ jaghaṃṣuṣām
Locativejaghaṃṣuṣi jaghaṃṣuṣoḥ jaghaṃṣvatsu

Compound jaghaṃṣvat -

Adverb -jaghaṃṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria