Declension table of ?ghaṃṣitavyā

Deva

FeminineSingularDualPlural
Nominativeghaṃṣitavyā ghaṃṣitavye ghaṃṣitavyāḥ
Vocativeghaṃṣitavye ghaṃṣitavye ghaṃṣitavyāḥ
Accusativeghaṃṣitavyām ghaṃṣitavye ghaṃṣitavyāḥ
Instrumentalghaṃṣitavyayā ghaṃṣitavyābhyām ghaṃṣitavyābhiḥ
Dativeghaṃṣitavyāyai ghaṃṣitavyābhyām ghaṃṣitavyābhyaḥ
Ablativeghaṃṣitavyāyāḥ ghaṃṣitavyābhyām ghaṃṣitavyābhyaḥ
Genitiveghaṃṣitavyāyāḥ ghaṃṣitavyayoḥ ghaṃṣitavyānām
Locativeghaṃṣitavyāyām ghaṃṣitavyayoḥ ghaṃṣitavyāsu

Adverb -ghaṃṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria