Declension table of ?ghaṃṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeghaṃṣaṇīyaḥ ghaṃṣaṇīyau ghaṃṣaṇīyāḥ
Vocativeghaṃṣaṇīya ghaṃṣaṇīyau ghaṃṣaṇīyāḥ
Accusativeghaṃṣaṇīyam ghaṃṣaṇīyau ghaṃṣaṇīyān
Instrumentalghaṃṣaṇīyena ghaṃṣaṇīyābhyām ghaṃṣaṇīyaiḥ ghaṃṣaṇīyebhiḥ
Dativeghaṃṣaṇīyāya ghaṃṣaṇīyābhyām ghaṃṣaṇīyebhyaḥ
Ablativeghaṃṣaṇīyāt ghaṃṣaṇīyābhyām ghaṃṣaṇīyebhyaḥ
Genitiveghaṃṣaṇīyasya ghaṃṣaṇīyayoḥ ghaṃṣaṇīyānām
Locativeghaṃṣaṇīye ghaṃṣaṇīyayoḥ ghaṃṣaṇīyeṣu

Compound ghaṃṣaṇīya -

Adverb -ghaṃṣaṇīyam -ghaṃṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria