Declension table of ?ghaṃṣitavat

Deva

MasculineSingularDualPlural
Nominativeghaṃṣitavān ghaṃṣitavantau ghaṃṣitavantaḥ
Vocativeghaṃṣitavan ghaṃṣitavantau ghaṃṣitavantaḥ
Accusativeghaṃṣitavantam ghaṃṣitavantau ghaṃṣitavataḥ
Instrumentalghaṃṣitavatā ghaṃṣitavadbhyām ghaṃṣitavadbhiḥ
Dativeghaṃṣitavate ghaṃṣitavadbhyām ghaṃṣitavadbhyaḥ
Ablativeghaṃṣitavataḥ ghaṃṣitavadbhyām ghaṃṣitavadbhyaḥ
Genitiveghaṃṣitavataḥ ghaṃṣitavatoḥ ghaṃṣitavatām
Locativeghaṃṣitavati ghaṃṣitavatoḥ ghaṃṣitavatsu

Compound ghaṃṣitavat -

Adverb -ghaṃṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria