Declension table of ?ghaṃṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeghaṃṣaṇīyā ghaṃṣaṇīye ghaṃṣaṇīyāḥ
Vocativeghaṃṣaṇīye ghaṃṣaṇīye ghaṃṣaṇīyāḥ
Accusativeghaṃṣaṇīyām ghaṃṣaṇīye ghaṃṣaṇīyāḥ
Instrumentalghaṃṣaṇīyayā ghaṃṣaṇīyābhyām ghaṃṣaṇīyābhiḥ
Dativeghaṃṣaṇīyāyai ghaṃṣaṇīyābhyām ghaṃṣaṇīyābhyaḥ
Ablativeghaṃṣaṇīyāyāḥ ghaṃṣaṇīyābhyām ghaṃṣaṇīyābhyaḥ
Genitiveghaṃṣaṇīyāyāḥ ghaṃṣaṇīyayoḥ ghaṃṣaṇīyānām
Locativeghaṃṣaṇīyāyām ghaṃṣaṇīyayoḥ ghaṃṣaṇīyāsu

Adverb -ghaṃṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria