Declension table of ?jaghaṃṣuṣī

Deva

FeminineSingularDualPlural
Nominativejaghaṃṣuṣī jaghaṃṣuṣyau jaghaṃṣuṣyaḥ
Vocativejaghaṃṣuṣi jaghaṃṣuṣyau jaghaṃṣuṣyaḥ
Accusativejaghaṃṣuṣīm jaghaṃṣuṣyau jaghaṃṣuṣīḥ
Instrumentaljaghaṃṣuṣyā jaghaṃṣuṣībhyām jaghaṃṣuṣībhiḥ
Dativejaghaṃṣuṣyai jaghaṃṣuṣībhyām jaghaṃṣuṣībhyaḥ
Ablativejaghaṃṣuṣyāḥ jaghaṃṣuṣībhyām jaghaṃṣuṣībhyaḥ
Genitivejaghaṃṣuṣyāḥ jaghaṃṣuṣyoḥ jaghaṃṣuṣīṇām
Locativejaghaṃṣuṣyām jaghaṃṣuṣyoḥ jaghaṃṣuṣīṣu

Compound jaghaṃṣuṣi - jaghaṃṣuṣī -

Adverb -jaghaṃṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria