Declension table of ?ghaṃṣat

Deva

NeuterSingularDualPlural
Nominativeghaṃṣat ghaṃṣantī ghaṃṣatī ghaṃṣanti
Vocativeghaṃṣat ghaṃṣantī ghaṃṣatī ghaṃṣanti
Accusativeghaṃṣat ghaṃṣantī ghaṃṣatī ghaṃṣanti
Instrumentalghaṃṣatā ghaṃṣadbhyām ghaṃṣadbhiḥ
Dativeghaṃṣate ghaṃṣadbhyām ghaṃṣadbhyaḥ
Ablativeghaṃṣataḥ ghaṃṣadbhyām ghaṃṣadbhyaḥ
Genitiveghaṃṣataḥ ghaṃṣatoḥ ghaṃṣatām
Locativeghaṃṣati ghaṃṣatoḥ ghaṃṣatsu

Adverb -ghaṃṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria