Declension table of ?ghaṃṣamāṇa

Deva

NeuterSingularDualPlural
Nominativeghaṃṣamāṇam ghaṃṣamāṇe ghaṃṣamāṇāni
Vocativeghaṃṣamāṇa ghaṃṣamāṇe ghaṃṣamāṇāni
Accusativeghaṃṣamāṇam ghaṃṣamāṇe ghaṃṣamāṇāni
Instrumentalghaṃṣamāṇena ghaṃṣamāṇābhyām ghaṃṣamāṇaiḥ
Dativeghaṃṣamāṇāya ghaṃṣamāṇābhyām ghaṃṣamāṇebhyaḥ
Ablativeghaṃṣamāṇāt ghaṃṣamāṇābhyām ghaṃṣamāṇebhyaḥ
Genitiveghaṃṣamāṇasya ghaṃṣamāṇayoḥ ghaṃṣamāṇānām
Locativeghaṃṣamāṇe ghaṃṣamāṇayoḥ ghaṃṣamāṇeṣu

Compound ghaṃṣamāṇa -

Adverb -ghaṃṣamāṇam -ghaṃṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria