Declension table of ?ghaṃṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghaṃṣiṣyantī ghaṃṣiṣyantyau ghaṃṣiṣyantyaḥ
Vocativeghaṃṣiṣyanti ghaṃṣiṣyantyau ghaṃṣiṣyantyaḥ
Accusativeghaṃṣiṣyantīm ghaṃṣiṣyantyau ghaṃṣiṣyantīḥ
Instrumentalghaṃṣiṣyantyā ghaṃṣiṣyantībhyām ghaṃṣiṣyantībhiḥ
Dativeghaṃṣiṣyantyai ghaṃṣiṣyantībhyām ghaṃṣiṣyantībhyaḥ
Ablativeghaṃṣiṣyantyāḥ ghaṃṣiṣyantībhyām ghaṃṣiṣyantībhyaḥ
Genitiveghaṃṣiṣyantyāḥ ghaṃṣiṣyantyoḥ ghaṃṣiṣyantīnām
Locativeghaṃṣiṣyantyām ghaṃṣiṣyantyoḥ ghaṃṣiṣyantīṣu

Compound ghaṃṣiṣyanti - ghaṃṣiṣyantī -

Adverb -ghaṃṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria