Declension table of ?ghaṃṣita

Deva

MasculineSingularDualPlural
Nominativeghaṃṣitaḥ ghaṃṣitau ghaṃṣitāḥ
Vocativeghaṃṣita ghaṃṣitau ghaṃṣitāḥ
Accusativeghaṃṣitam ghaṃṣitau ghaṃṣitān
Instrumentalghaṃṣitena ghaṃṣitābhyām ghaṃṣitaiḥ ghaṃṣitebhiḥ
Dativeghaṃṣitāya ghaṃṣitābhyām ghaṃṣitebhyaḥ
Ablativeghaṃṣitāt ghaṃṣitābhyām ghaṃṣitebhyaḥ
Genitiveghaṃṣitasya ghaṃṣitayoḥ ghaṃṣitānām
Locativeghaṃṣite ghaṃṣitayoḥ ghaṃṣiteṣu

Compound ghaṃṣita -

Adverb -ghaṃṣitam -ghaṃṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria