Declension table of ?ghaṃṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeghaṃṣamāṇā ghaṃṣamāṇe ghaṃṣamāṇāḥ
Vocativeghaṃṣamāṇe ghaṃṣamāṇe ghaṃṣamāṇāḥ
Accusativeghaṃṣamāṇām ghaṃṣamāṇe ghaṃṣamāṇāḥ
Instrumentalghaṃṣamāṇayā ghaṃṣamāṇābhyām ghaṃṣamāṇābhiḥ
Dativeghaṃṣamāṇāyai ghaṃṣamāṇābhyām ghaṃṣamāṇābhyaḥ
Ablativeghaṃṣamāṇāyāḥ ghaṃṣamāṇābhyām ghaṃṣamāṇābhyaḥ
Genitiveghaṃṣamāṇāyāḥ ghaṃṣamāṇayoḥ ghaṃṣamāṇānām
Locativeghaṃṣamāṇāyām ghaṃṣamāṇayoḥ ghaṃṣamāṇāsu

Adverb -ghaṃṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria