Declension table of ?ghaṃṣya

Deva

NeuterSingularDualPlural
Nominativeghaṃṣyam ghaṃṣye ghaṃṣyāṇi
Vocativeghaṃṣya ghaṃṣye ghaṃṣyāṇi
Accusativeghaṃṣyam ghaṃṣye ghaṃṣyāṇi
Instrumentalghaṃṣyeṇa ghaṃṣyābhyām ghaṃṣyaiḥ
Dativeghaṃṣyāya ghaṃṣyābhyām ghaṃṣyebhyaḥ
Ablativeghaṃṣyāt ghaṃṣyābhyām ghaṃṣyebhyaḥ
Genitiveghaṃṣyasya ghaṃṣyayoḥ ghaṃṣyāṇām
Locativeghaṃṣye ghaṃṣyayoḥ ghaṃṣyeṣu

Compound ghaṃṣya -

Adverb -ghaṃṣyam -ghaṃṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria