Declension table of ?ghaṃṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaṃṣyamāṇaḥ ghaṃṣyamāṇau ghaṃṣyamāṇāḥ
Vocativeghaṃṣyamāṇa ghaṃṣyamāṇau ghaṃṣyamāṇāḥ
Accusativeghaṃṣyamāṇam ghaṃṣyamāṇau ghaṃṣyamāṇān
Instrumentalghaṃṣyamāṇena ghaṃṣyamāṇābhyām ghaṃṣyamāṇaiḥ ghaṃṣyamāṇebhiḥ
Dativeghaṃṣyamāṇāya ghaṃṣyamāṇābhyām ghaṃṣyamāṇebhyaḥ
Ablativeghaṃṣyamāṇāt ghaṃṣyamāṇābhyām ghaṃṣyamāṇebhyaḥ
Genitiveghaṃṣyamāṇasya ghaṃṣyamāṇayoḥ ghaṃṣyamāṇānām
Locativeghaṃṣyamāṇe ghaṃṣyamāṇayoḥ ghaṃṣyamāṇeṣu

Compound ghaṃṣyamāṇa -

Adverb -ghaṃṣyamāṇam -ghaṃṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria