Conjugation tables of ?gaṇḍ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgaṇḍāmi gaṇḍāvaḥ gaṇḍāmaḥ
Secondgaṇḍasi gaṇḍathaḥ gaṇḍatha
Thirdgaṇḍati gaṇḍataḥ gaṇḍanti


MiddleSingularDualPlural
Firstgaṇḍe gaṇḍāvahe gaṇḍāmahe
Secondgaṇḍase gaṇḍethe gaṇḍadhve
Thirdgaṇḍate gaṇḍete gaṇḍante


PassiveSingularDualPlural
Firstgaṇḍye gaṇḍyāvahe gaṇḍyāmahe
Secondgaṇḍyase gaṇḍyethe gaṇḍyadhve
Thirdgaṇḍyate gaṇḍyete gaṇḍyante


Imperfect

ActiveSingularDualPlural
Firstagaṇḍam agaṇḍāva agaṇḍāma
Secondagaṇḍaḥ agaṇḍatam agaṇḍata
Thirdagaṇḍat agaṇḍatām agaṇḍan


MiddleSingularDualPlural
Firstagaṇḍe agaṇḍāvahi agaṇḍāmahi
Secondagaṇḍathāḥ agaṇḍethām agaṇḍadhvam
Thirdagaṇḍata agaṇḍetām agaṇḍanta


PassiveSingularDualPlural
Firstagaṇḍye agaṇḍyāvahi agaṇḍyāmahi
Secondagaṇḍyathāḥ agaṇḍyethām agaṇḍyadhvam
Thirdagaṇḍyata agaṇḍyetām agaṇḍyanta


Optative

ActiveSingularDualPlural
Firstgaṇḍeyam gaṇḍeva gaṇḍema
Secondgaṇḍeḥ gaṇḍetam gaṇḍeta
Thirdgaṇḍet gaṇḍetām gaṇḍeyuḥ


MiddleSingularDualPlural
Firstgaṇḍeya gaṇḍevahi gaṇḍemahi
Secondgaṇḍethāḥ gaṇḍeyāthām gaṇḍedhvam
Thirdgaṇḍeta gaṇḍeyātām gaṇḍeran


PassiveSingularDualPlural
Firstgaṇḍyeya gaṇḍyevahi gaṇḍyemahi
Secondgaṇḍyethāḥ gaṇḍyeyāthām gaṇḍyedhvam
Thirdgaṇḍyeta gaṇḍyeyātām gaṇḍyeran


Imperative

ActiveSingularDualPlural
Firstgaṇḍāni gaṇḍāva gaṇḍāma
Secondgaṇḍa gaṇḍatam gaṇḍata
Thirdgaṇḍatu gaṇḍatām gaṇḍantu


MiddleSingularDualPlural
Firstgaṇḍai gaṇḍāvahai gaṇḍāmahai
Secondgaṇḍasva gaṇḍethām gaṇḍadhvam
Thirdgaṇḍatām gaṇḍetām gaṇḍantām


PassiveSingularDualPlural
Firstgaṇḍyai gaṇḍyāvahai gaṇḍyāmahai
Secondgaṇḍyasva gaṇḍyethām gaṇḍyadhvam
Thirdgaṇḍyatām gaṇḍyetām gaṇḍyantām


Future

ActiveSingularDualPlural
Firstgaṇḍiṣyāmi gaṇḍiṣyāvaḥ gaṇḍiṣyāmaḥ
Secondgaṇḍiṣyasi gaṇḍiṣyathaḥ gaṇḍiṣyatha
Thirdgaṇḍiṣyati gaṇḍiṣyataḥ gaṇḍiṣyanti


MiddleSingularDualPlural
Firstgaṇḍiṣye gaṇḍiṣyāvahe gaṇḍiṣyāmahe
Secondgaṇḍiṣyase gaṇḍiṣyethe gaṇḍiṣyadhve
Thirdgaṇḍiṣyate gaṇḍiṣyete gaṇḍiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgaṇḍitāsmi gaṇḍitāsvaḥ gaṇḍitāsmaḥ
Secondgaṇḍitāsi gaṇḍitāsthaḥ gaṇḍitāstha
Thirdgaṇḍitā gaṇḍitārau gaṇḍitāraḥ


Perfect

ActiveSingularDualPlural
Firstjagaṇḍa jagaṇḍiva jagaṇḍima
Secondjagaṇḍitha jagaṇḍathuḥ jagaṇḍa
Thirdjagaṇḍa jagaṇḍatuḥ jagaṇḍuḥ


MiddleSingularDualPlural
Firstjagaṇḍe jagaṇḍivahe jagaṇḍimahe
Secondjagaṇḍiṣe jagaṇḍāthe jagaṇḍidhve
Thirdjagaṇḍe jagaṇḍāte jagaṇḍire


Benedictive

ActiveSingularDualPlural
Firstgaṇḍyāsam gaṇḍyāsva gaṇḍyāsma
Secondgaṇḍyāḥ gaṇḍyāstam gaṇḍyāsta
Thirdgaṇḍyāt gaṇḍyāstām gaṇḍyāsuḥ

Participles

Past Passive Participle
gaṇḍita m. n. gaṇḍitā f.

Past Active Participle
gaṇḍitavat m. n. gaṇḍitavatī f.

Present Active Participle
gaṇḍat m. n. gaṇḍantī f.

Present Middle Participle
gaṇḍamāna m. n. gaṇḍamānā f.

Present Passive Participle
gaṇḍyamāna m. n. gaṇḍyamānā f.

Future Active Participle
gaṇḍiṣyat m. n. gaṇḍiṣyantī f.

Future Middle Participle
gaṇḍiṣyamāṇa m. n. gaṇḍiṣyamāṇā f.

Future Passive Participle
gaṇḍitavya m. n. gaṇḍitavyā f.

Future Passive Participle
gaṇḍya m. n. gaṇḍyā f.

Future Passive Participle
gaṇḍanīya m. n. gaṇḍanīyā f.

Perfect Active Participle
jagaṇḍvas m. n. jagaṇḍuṣī f.

Perfect Middle Participle
jagaṇḍāna m. n. jagaṇḍānā f.

Indeclinable forms

Infinitive
gaṇḍitum

Absolutive
gaṇḍitvā

Absolutive
-gaṇḍya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria