Declension table of ?gaṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativegaṇḍitavatī gaṇḍitavatyau gaṇḍitavatyaḥ
Vocativegaṇḍitavati gaṇḍitavatyau gaṇḍitavatyaḥ
Accusativegaṇḍitavatīm gaṇḍitavatyau gaṇḍitavatīḥ
Instrumentalgaṇḍitavatyā gaṇḍitavatībhyām gaṇḍitavatībhiḥ
Dativegaṇḍitavatyai gaṇḍitavatībhyām gaṇḍitavatībhyaḥ
Ablativegaṇḍitavatyāḥ gaṇḍitavatībhyām gaṇḍitavatībhyaḥ
Genitivegaṇḍitavatyāḥ gaṇḍitavatyoḥ gaṇḍitavatīnām
Locativegaṇḍitavatyām gaṇḍitavatyoḥ gaṇḍitavatīṣu

Compound gaṇḍitavati - gaṇḍitavatī -

Adverb -gaṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria