Declension table of ?gaṇḍamāna

Deva

MasculineSingularDualPlural
Nominativegaṇḍamānaḥ gaṇḍamānau gaṇḍamānāḥ
Vocativegaṇḍamāna gaṇḍamānau gaṇḍamānāḥ
Accusativegaṇḍamānam gaṇḍamānau gaṇḍamānān
Instrumentalgaṇḍamānena gaṇḍamānābhyām gaṇḍamānaiḥ gaṇḍamānebhiḥ
Dativegaṇḍamānāya gaṇḍamānābhyām gaṇḍamānebhyaḥ
Ablativegaṇḍamānāt gaṇḍamānābhyām gaṇḍamānebhyaḥ
Genitivegaṇḍamānasya gaṇḍamānayoḥ gaṇḍamānānām
Locativegaṇḍamāne gaṇḍamānayoḥ gaṇḍamāneṣu

Compound gaṇḍamāna -

Adverb -gaṇḍamānam -gaṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria