Declension table of ?gaṇḍyamānā

Deva

FeminineSingularDualPlural
Nominativegaṇḍyamānā gaṇḍyamāne gaṇḍyamānāḥ
Vocativegaṇḍyamāne gaṇḍyamāne gaṇḍyamānāḥ
Accusativegaṇḍyamānām gaṇḍyamāne gaṇḍyamānāḥ
Instrumentalgaṇḍyamānayā gaṇḍyamānābhyām gaṇḍyamānābhiḥ
Dativegaṇḍyamānāyai gaṇḍyamānābhyām gaṇḍyamānābhyaḥ
Ablativegaṇḍyamānāyāḥ gaṇḍyamānābhyām gaṇḍyamānābhyaḥ
Genitivegaṇḍyamānāyāḥ gaṇḍyamānayoḥ gaṇḍyamānānām
Locativegaṇḍyamānāyām gaṇḍyamānayoḥ gaṇḍyamānāsu

Adverb -gaṇḍyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria