Declension table of ?gaṇḍita

Deva

NeuterSingularDualPlural
Nominativegaṇḍitam gaṇḍite gaṇḍitāni
Vocativegaṇḍita gaṇḍite gaṇḍitāni
Accusativegaṇḍitam gaṇḍite gaṇḍitāni
Instrumentalgaṇḍitena gaṇḍitābhyām gaṇḍitaiḥ
Dativegaṇḍitāya gaṇḍitābhyām gaṇḍitebhyaḥ
Ablativegaṇḍitāt gaṇḍitābhyām gaṇḍitebhyaḥ
Genitivegaṇḍitasya gaṇḍitayoḥ gaṇḍitānām
Locativegaṇḍite gaṇḍitayoḥ gaṇḍiteṣu

Compound gaṇḍita -

Adverb -gaṇḍitam -gaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria