Declension table of ?gaṇḍiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegaṇḍiṣyamāṇaḥ gaṇḍiṣyamāṇau gaṇḍiṣyamāṇāḥ
Vocativegaṇḍiṣyamāṇa gaṇḍiṣyamāṇau gaṇḍiṣyamāṇāḥ
Accusativegaṇḍiṣyamāṇam gaṇḍiṣyamāṇau gaṇḍiṣyamāṇān
Instrumentalgaṇḍiṣyamāṇena gaṇḍiṣyamāṇābhyām gaṇḍiṣyamāṇaiḥ gaṇḍiṣyamāṇebhiḥ
Dativegaṇḍiṣyamāṇāya gaṇḍiṣyamāṇābhyām gaṇḍiṣyamāṇebhyaḥ
Ablativegaṇḍiṣyamāṇāt gaṇḍiṣyamāṇābhyām gaṇḍiṣyamāṇebhyaḥ
Genitivegaṇḍiṣyamāṇasya gaṇḍiṣyamāṇayoḥ gaṇḍiṣyamāṇānām
Locativegaṇḍiṣyamāṇe gaṇḍiṣyamāṇayoḥ gaṇḍiṣyamāṇeṣu

Compound gaṇḍiṣyamāṇa -

Adverb -gaṇḍiṣyamāṇam -gaṇḍiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria