Declension table of ?gaṇḍitā

Deva

FeminineSingularDualPlural
Nominativegaṇḍitā gaṇḍite gaṇḍitāḥ
Vocativegaṇḍite gaṇḍite gaṇḍitāḥ
Accusativegaṇḍitām gaṇḍite gaṇḍitāḥ
Instrumentalgaṇḍitayā gaṇḍitābhyām gaṇḍitābhiḥ
Dativegaṇḍitāyai gaṇḍitābhyām gaṇḍitābhyaḥ
Ablativegaṇḍitāyāḥ gaṇḍitābhyām gaṇḍitābhyaḥ
Genitivegaṇḍitāyāḥ gaṇḍitayoḥ gaṇḍitānām
Locativegaṇḍitāyām gaṇḍitayoḥ gaṇḍitāsu

Adverb -gaṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria