Declension table of ?gaṇḍat

Deva

NeuterSingularDualPlural
Nominativegaṇḍat gaṇḍantī gaṇḍatī gaṇḍanti
Vocativegaṇḍat gaṇḍantī gaṇḍatī gaṇḍanti
Accusativegaṇḍat gaṇḍantī gaṇḍatī gaṇḍanti
Instrumentalgaṇḍatā gaṇḍadbhyām gaṇḍadbhiḥ
Dativegaṇḍate gaṇḍadbhyām gaṇḍadbhyaḥ
Ablativegaṇḍataḥ gaṇḍadbhyām gaṇḍadbhyaḥ
Genitivegaṇḍataḥ gaṇḍatoḥ gaṇḍatām
Locativegaṇḍati gaṇḍatoḥ gaṇḍatsu

Adverb -gaṇḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria