Declension table of ?gaṇḍamānā

Deva

FeminineSingularDualPlural
Nominativegaṇḍamānā gaṇḍamāne gaṇḍamānāḥ
Vocativegaṇḍamāne gaṇḍamāne gaṇḍamānāḥ
Accusativegaṇḍamānām gaṇḍamāne gaṇḍamānāḥ
Instrumentalgaṇḍamānayā gaṇḍamānābhyām gaṇḍamānābhiḥ
Dativegaṇḍamānāyai gaṇḍamānābhyām gaṇḍamānābhyaḥ
Ablativegaṇḍamānāyāḥ gaṇḍamānābhyām gaṇḍamānābhyaḥ
Genitivegaṇḍamānāyāḥ gaṇḍamānayoḥ gaṇḍamānānām
Locativegaṇḍamānāyām gaṇḍamānayoḥ gaṇḍamānāsu

Adverb -gaṇḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria