Declension table of ?gaṇḍitavat

Deva

MasculineSingularDualPlural
Nominativegaṇḍitavān gaṇḍitavantau gaṇḍitavantaḥ
Vocativegaṇḍitavan gaṇḍitavantau gaṇḍitavantaḥ
Accusativegaṇḍitavantam gaṇḍitavantau gaṇḍitavataḥ
Instrumentalgaṇḍitavatā gaṇḍitavadbhyām gaṇḍitavadbhiḥ
Dativegaṇḍitavate gaṇḍitavadbhyām gaṇḍitavadbhyaḥ
Ablativegaṇḍitavataḥ gaṇḍitavadbhyām gaṇḍitavadbhyaḥ
Genitivegaṇḍitavataḥ gaṇḍitavatoḥ gaṇḍitavatām
Locativegaṇḍitavati gaṇḍitavatoḥ gaṇḍitavatsu

Compound gaṇḍitavat -

Adverb -gaṇḍitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria