Declension table of ?gaṇḍitavat

Deva

NeuterSingularDualPlural
Nominativegaṇḍitavat gaṇḍitavantī gaṇḍitavatī gaṇḍitavanti
Vocativegaṇḍitavat gaṇḍitavantī gaṇḍitavatī gaṇḍitavanti
Accusativegaṇḍitavat gaṇḍitavantī gaṇḍitavatī gaṇḍitavanti
Instrumentalgaṇḍitavatā gaṇḍitavadbhyām gaṇḍitavadbhiḥ
Dativegaṇḍitavate gaṇḍitavadbhyām gaṇḍitavadbhyaḥ
Ablativegaṇḍitavataḥ gaṇḍitavadbhyām gaṇḍitavadbhyaḥ
Genitivegaṇḍitavataḥ gaṇḍitavatoḥ gaṇḍitavatām
Locativegaṇḍitavati gaṇḍitavatoḥ gaṇḍitavatsu

Adverb -gaṇḍitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria