Declension table of ?gaṇḍitavya

Deva

MasculineSingularDualPlural
Nominativegaṇḍitavyaḥ gaṇḍitavyau gaṇḍitavyāḥ
Vocativegaṇḍitavya gaṇḍitavyau gaṇḍitavyāḥ
Accusativegaṇḍitavyam gaṇḍitavyau gaṇḍitavyān
Instrumentalgaṇḍitavyena gaṇḍitavyābhyām gaṇḍitavyaiḥ gaṇḍitavyebhiḥ
Dativegaṇḍitavyāya gaṇḍitavyābhyām gaṇḍitavyebhyaḥ
Ablativegaṇḍitavyāt gaṇḍitavyābhyām gaṇḍitavyebhyaḥ
Genitivegaṇḍitavyasya gaṇḍitavyayoḥ gaṇḍitavyānām
Locativegaṇḍitavye gaṇḍitavyayoḥ gaṇḍitavyeṣu

Compound gaṇḍitavya -

Adverb -gaṇḍitavyam -gaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria