Declension table of ?gaṇḍat

Deva

MasculineSingularDualPlural
Nominativegaṇḍan gaṇḍantau gaṇḍantaḥ
Vocativegaṇḍan gaṇḍantau gaṇḍantaḥ
Accusativegaṇḍantam gaṇḍantau gaṇḍataḥ
Instrumentalgaṇḍatā gaṇḍadbhyām gaṇḍadbhiḥ
Dativegaṇḍate gaṇḍadbhyām gaṇḍadbhyaḥ
Ablativegaṇḍataḥ gaṇḍadbhyām gaṇḍadbhyaḥ
Genitivegaṇḍataḥ gaṇḍatoḥ gaṇḍatām
Locativegaṇḍati gaṇḍatoḥ gaṇḍatsu

Compound gaṇḍat -

Adverb -gaṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria