Declension table of ?gaṇḍiṣyantī

Deva

FeminineSingularDualPlural
Nominativegaṇḍiṣyantī gaṇḍiṣyantyau gaṇḍiṣyantyaḥ
Vocativegaṇḍiṣyanti gaṇḍiṣyantyau gaṇḍiṣyantyaḥ
Accusativegaṇḍiṣyantīm gaṇḍiṣyantyau gaṇḍiṣyantīḥ
Instrumentalgaṇḍiṣyantyā gaṇḍiṣyantībhyām gaṇḍiṣyantībhiḥ
Dativegaṇḍiṣyantyai gaṇḍiṣyantībhyām gaṇḍiṣyantībhyaḥ
Ablativegaṇḍiṣyantyāḥ gaṇḍiṣyantībhyām gaṇḍiṣyantībhyaḥ
Genitivegaṇḍiṣyantyāḥ gaṇḍiṣyantyoḥ gaṇḍiṣyantīnām
Locativegaṇḍiṣyantyām gaṇḍiṣyantyoḥ gaṇḍiṣyantīṣu

Compound gaṇḍiṣyanti - gaṇḍiṣyantī -

Adverb -gaṇḍiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria