Declension table of ?gaṇḍitavya

Deva

NeuterSingularDualPlural
Nominativegaṇḍitavyam gaṇḍitavye gaṇḍitavyāni
Vocativegaṇḍitavya gaṇḍitavye gaṇḍitavyāni
Accusativegaṇḍitavyam gaṇḍitavye gaṇḍitavyāni
Instrumentalgaṇḍitavyena gaṇḍitavyābhyām gaṇḍitavyaiḥ
Dativegaṇḍitavyāya gaṇḍitavyābhyām gaṇḍitavyebhyaḥ
Ablativegaṇḍitavyāt gaṇḍitavyābhyām gaṇḍitavyebhyaḥ
Genitivegaṇḍitavyasya gaṇḍitavyayoḥ gaṇḍitavyānām
Locativegaṇḍitavye gaṇḍitavyayoḥ gaṇḍitavyeṣu

Compound gaṇḍitavya -

Adverb -gaṇḍitavyam -gaṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria