Declension table of ?jagaṇḍvas

Deva

NeuterSingularDualPlural
Nominativejagaṇḍvat jagaṇḍuṣī jagaṇḍvāṃsi
Vocativejagaṇḍvat jagaṇḍuṣī jagaṇḍvāṃsi
Accusativejagaṇḍvat jagaṇḍuṣī jagaṇḍvāṃsi
Instrumentaljagaṇḍuṣā jagaṇḍvadbhyām jagaṇḍvadbhiḥ
Dativejagaṇḍuṣe jagaṇḍvadbhyām jagaṇḍvadbhyaḥ
Ablativejagaṇḍuṣaḥ jagaṇḍvadbhyām jagaṇḍvadbhyaḥ
Genitivejagaṇḍuṣaḥ jagaṇḍuṣoḥ jagaṇḍuṣām
Locativejagaṇḍuṣi jagaṇḍuṣoḥ jagaṇḍvatsu

Compound jagaṇḍvat -

Adverb -jagaṇḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria