Declension table of ?gaṇḍita

Deva

MasculineSingularDualPlural
Nominativegaṇḍitaḥ gaṇḍitau gaṇḍitāḥ
Vocativegaṇḍita gaṇḍitau gaṇḍitāḥ
Accusativegaṇḍitam gaṇḍitau gaṇḍitān
Instrumentalgaṇḍitena gaṇḍitābhyām gaṇḍitaiḥ gaṇḍitebhiḥ
Dativegaṇḍitāya gaṇḍitābhyām gaṇḍitebhyaḥ
Ablativegaṇḍitāt gaṇḍitābhyām gaṇḍitebhyaḥ
Genitivegaṇḍitasya gaṇḍitayoḥ gaṇḍitānām
Locativegaṇḍite gaṇḍitayoḥ gaṇḍiteṣu

Compound gaṇḍita -

Adverb -gaṇḍitam -gaṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria