Declension table of ?gaṇḍya

Deva

MasculineSingularDualPlural
Nominativegaṇḍyaḥ gaṇḍyau gaṇḍyāḥ
Vocativegaṇḍya gaṇḍyau gaṇḍyāḥ
Accusativegaṇḍyam gaṇḍyau gaṇḍyān
Instrumentalgaṇḍyena gaṇḍyābhyām gaṇḍyaiḥ gaṇḍyebhiḥ
Dativegaṇḍyāya gaṇḍyābhyām gaṇḍyebhyaḥ
Ablativegaṇḍyāt gaṇḍyābhyām gaṇḍyebhyaḥ
Genitivegaṇḍyasya gaṇḍyayoḥ gaṇḍyānām
Locativegaṇḍye gaṇḍyayoḥ gaṇḍyeṣu

Compound gaṇḍya -

Adverb -gaṇḍyam -gaṇḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria