Declension table of ?gaṇḍantī

Deva

FeminineSingularDualPlural
Nominativegaṇḍantī gaṇḍantyau gaṇḍantyaḥ
Vocativegaṇḍanti gaṇḍantyau gaṇḍantyaḥ
Accusativegaṇḍantīm gaṇḍantyau gaṇḍantīḥ
Instrumentalgaṇḍantyā gaṇḍantībhyām gaṇḍantībhiḥ
Dativegaṇḍantyai gaṇḍantībhyām gaṇḍantībhyaḥ
Ablativegaṇḍantyāḥ gaṇḍantībhyām gaṇḍantībhyaḥ
Genitivegaṇḍantyāḥ gaṇḍantyoḥ gaṇḍantīnām
Locativegaṇḍantyām gaṇḍantyoḥ gaṇḍantīṣu

Compound gaṇḍanti - gaṇḍantī -

Adverb -gaṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria