Declension table of ?gaṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativegaṇḍyamānam gaṇḍyamāne gaṇḍyamānāni
Vocativegaṇḍyamāna gaṇḍyamāne gaṇḍyamānāni
Accusativegaṇḍyamānam gaṇḍyamāne gaṇḍyamānāni
Instrumentalgaṇḍyamānena gaṇḍyamānābhyām gaṇḍyamānaiḥ
Dativegaṇḍyamānāya gaṇḍyamānābhyām gaṇḍyamānebhyaḥ
Ablativegaṇḍyamānāt gaṇḍyamānābhyām gaṇḍyamānebhyaḥ
Genitivegaṇḍyamānasya gaṇḍyamānayoḥ gaṇḍyamānānām
Locativegaṇḍyamāne gaṇḍyamānayoḥ gaṇḍyamāneṣu

Compound gaṇḍyamāna -

Adverb -gaṇḍyamānam -gaṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria