Declension table of ?gaṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegaṇḍiṣyamāṇā gaṇḍiṣyamāṇe gaṇḍiṣyamāṇāḥ
Vocativegaṇḍiṣyamāṇe gaṇḍiṣyamāṇe gaṇḍiṣyamāṇāḥ
Accusativegaṇḍiṣyamāṇām gaṇḍiṣyamāṇe gaṇḍiṣyamāṇāḥ
Instrumentalgaṇḍiṣyamāṇayā gaṇḍiṣyamāṇābhyām gaṇḍiṣyamāṇābhiḥ
Dativegaṇḍiṣyamāṇāyai gaṇḍiṣyamāṇābhyām gaṇḍiṣyamāṇābhyaḥ
Ablativegaṇḍiṣyamāṇāyāḥ gaṇḍiṣyamāṇābhyām gaṇḍiṣyamāṇābhyaḥ
Genitivegaṇḍiṣyamāṇāyāḥ gaṇḍiṣyamāṇayoḥ gaṇḍiṣyamāṇānām
Locativegaṇḍiṣyamāṇāyām gaṇḍiṣyamāṇayoḥ gaṇḍiṣyamāṇāsu

Adverb -gaṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria