Declension table of ?jagaṇḍāna

Deva

NeuterSingularDualPlural
Nominativejagaṇḍānam jagaṇḍāne jagaṇḍānāni
Vocativejagaṇḍāna jagaṇḍāne jagaṇḍānāni
Accusativejagaṇḍānam jagaṇḍāne jagaṇḍānāni
Instrumentaljagaṇḍānena jagaṇḍānābhyām jagaṇḍānaiḥ
Dativejagaṇḍānāya jagaṇḍānābhyām jagaṇḍānebhyaḥ
Ablativejagaṇḍānāt jagaṇḍānābhyām jagaṇḍānebhyaḥ
Genitivejagaṇḍānasya jagaṇḍānayoḥ jagaṇḍānānām
Locativejagaṇḍāne jagaṇḍānayoḥ jagaṇḍāneṣu

Compound jagaṇḍāna -

Adverb -jagaṇḍānam -jagaṇḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria