Declension table of ?jagaṇḍvas

Deva

MasculineSingularDualPlural
Nominativejagaṇḍvān jagaṇḍvāṃsau jagaṇḍvāṃsaḥ
Vocativejagaṇḍvan jagaṇḍvāṃsau jagaṇḍvāṃsaḥ
Accusativejagaṇḍvāṃsam jagaṇḍvāṃsau jagaṇḍuṣaḥ
Instrumentaljagaṇḍuṣā jagaṇḍvadbhyām jagaṇḍvadbhiḥ
Dativejagaṇḍuṣe jagaṇḍvadbhyām jagaṇḍvadbhyaḥ
Ablativejagaṇḍuṣaḥ jagaṇḍvadbhyām jagaṇḍvadbhyaḥ
Genitivejagaṇḍuṣaḥ jagaṇḍuṣoḥ jagaṇḍuṣām
Locativejagaṇḍuṣi jagaṇḍuṣoḥ jagaṇḍvatsu

Compound jagaṇḍvat -

Adverb -jagaṇḍvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria