Conjugation tables of ?dudh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstdodhāmi dodhāvaḥ dodhāmaḥ
Seconddodhasi dodhathaḥ dodhatha
Thirddodhati dodhataḥ dodhanti


MiddleSingularDualPlural
Firstdodhe dodhāvahe dodhāmahe
Seconddodhase dodhethe dodhadhve
Thirddodhate dodhete dodhante


PassiveSingularDualPlural
Firstdudhye dudhyāvahe dudhyāmahe
Seconddudhyase dudhyethe dudhyadhve
Thirddudhyate dudhyete dudhyante


Imperfect

ActiveSingularDualPlural
Firstadodham adodhāva adodhāma
Secondadodhaḥ adodhatam adodhata
Thirdadodhat adodhatām adodhan


MiddleSingularDualPlural
Firstadodhe adodhāvahi adodhāmahi
Secondadodhathāḥ adodhethām adodhadhvam
Thirdadodhata adodhetām adodhanta


PassiveSingularDualPlural
Firstadudhye adudhyāvahi adudhyāmahi
Secondadudhyathāḥ adudhyethām adudhyadhvam
Thirdadudhyata adudhyetām adudhyanta


Optative

ActiveSingularDualPlural
Firstdodheyam dodheva dodhema
Seconddodheḥ dodhetam dodheta
Thirddodhet dodhetām dodheyuḥ


MiddleSingularDualPlural
Firstdodheya dodhevahi dodhemahi
Seconddodhethāḥ dodheyāthām dodhedhvam
Thirddodheta dodheyātām dodheran


PassiveSingularDualPlural
Firstdudhyeya dudhyevahi dudhyemahi
Seconddudhyethāḥ dudhyeyāthām dudhyedhvam
Thirddudhyeta dudhyeyātām dudhyeran


Imperative

ActiveSingularDualPlural
Firstdodhāni dodhāva dodhāma
Seconddodha dodhatam dodhata
Thirddodhatu dodhatām dodhantu


MiddleSingularDualPlural
Firstdodhai dodhāvahai dodhāmahai
Seconddodhasva dodhethām dodhadhvam
Thirddodhatām dodhetām dodhantām


PassiveSingularDualPlural
Firstdudhyai dudhyāvahai dudhyāmahai
Seconddudhyasva dudhyethām dudhyadhvam
Thirddudhyatām dudhyetām dudhyantām


Future

ActiveSingularDualPlural
Firstdodhiṣyāmi dodhiṣyāvaḥ dodhiṣyāmaḥ
Seconddodhiṣyasi dodhiṣyathaḥ dodhiṣyatha
Thirddodhiṣyati dodhiṣyataḥ dodhiṣyanti


MiddleSingularDualPlural
Firstdodhiṣye dodhiṣyāvahe dodhiṣyāmahe
Seconddodhiṣyase dodhiṣyethe dodhiṣyadhve
Thirddodhiṣyate dodhiṣyete dodhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstdodhitāsmi dodhitāsvaḥ dodhitāsmaḥ
Seconddodhitāsi dodhitāsthaḥ dodhitāstha
Thirddodhitā dodhitārau dodhitāraḥ


Perfect

ActiveSingularDualPlural
Firstdudodha dududhiva dududhima
Seconddudodhitha dududhathuḥ dududha
Thirddudodha dududhatuḥ dududhuḥ


MiddleSingularDualPlural
Firstdududhe dududhivahe dududhimahe
Seconddududhiṣe dududhāthe dududhidhve
Thirddududhe dududhāte dududhire


Benedictive

ActiveSingularDualPlural
Firstdudhyāsam dudhyāsva dudhyāsma
Seconddudhyāḥ dudhyāstam dudhyāsta
Thirddudhyāt dudhyāstām dudhyāsuḥ

Participles

Past Passive Participle
duddha m. n. duddhā f.

Past Active Participle
duddhavat m. n. duddhavatī f.

Present Active Participle
dodhat m. n. dodhantī f.

Present Middle Participle
dodhamāna m. n. dodhamānā f.

Present Passive Participle
dudhyamāna m. n. dudhyamānā f.

Future Active Participle
dodhiṣyat m. n. dodhiṣyantī f.

Future Middle Participle
dodhiṣyamāṇa m. n. dodhiṣyamāṇā f.

Future Passive Participle
dodhitavya m. n. dodhitavyā f.

Future Passive Participle
dodhya m. n. dodhyā f.

Future Passive Participle
dodhanīya m. n. dodhanīyā f.

Perfect Active Participle
dududhvas m. n. dududhuṣī f.

Perfect Middle Participle
dududhāna m. n. dududhānā f.

Indeclinable forms

Infinitive
dodhitum

Absolutive
duddhvā

Absolutive
-dudhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria