तिङन्तावली ?दुध्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमदोधति दोधतः दोधन्ति
मध्यमदोधसि दोधथः दोधथ
उत्तमदोधामि दोधावः दोधामः


आत्मनेपदेएकद्विबहु
प्रथमदोधते दोधेते दोधन्ते
मध्यमदोधसे दोधेथे दोधध्वे
उत्तमदोधे दोधावहे दोधामहे


कर्मणिएकद्विबहु
प्रथमदुध्यते दुध्येते दुध्यन्ते
मध्यमदुध्यसे दुध्येथे दुध्यध्वे
उत्तमदुध्ये दुध्यावहे दुध्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअदोधत् अदोधताम् अदोधन्
मध्यमअदोधः अदोधतम् अदोधत
उत्तमअदोधम् अदोधाव अदोधाम


आत्मनेपदेएकद्विबहु
प्रथमअदोधत अदोधेताम् अदोधन्त
मध्यमअदोधथाः अदोधेथाम् अदोधध्वम्
उत्तमअदोधे अदोधावहि अदोधामहि


कर्मणिएकद्विबहु
प्रथमअदुध्यत अदुध्येताम् अदुध्यन्त
मध्यमअदुध्यथाः अदुध्येथाम् अदुध्यध्वम्
उत्तमअदुध्ये अदुध्यावहि अदुध्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमदोधेत् दोधेताम् दोधेयुः
मध्यमदोधेः दोधेतम् दोधेत
उत्तमदोधेयम् दोधेव दोधेम


आत्मनेपदेएकद्विबहु
प्रथमदोधेत दोधेयाताम् दोधेरन्
मध्यमदोधेथाः दोधेयाथाम् दोधेध्वम्
उत्तमदोधेय दोधेवहि दोधेमहि


कर्मणिएकद्विबहु
प्रथमदुध्येत दुध्येयाताम् दुध्येरन्
मध्यमदुध्येथाः दुध्येयाथाम् दुध्येध्वम्
उत्तमदुध्येय दुध्येवहि दुध्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमदोधतु दोधताम् दोधन्तु
मध्यमदोध दोधतम् दोधत
उत्तमदोधानि दोधाव दोधाम


आत्मनेपदेएकद्विबहु
प्रथमदोधताम् दोधेताम् दोधन्ताम्
मध्यमदोधस्व दोधेथाम् दोधध्वम्
उत्तमदोधै दोधावहै दोधामहै


कर्मणिएकद्विबहु
प्रथमदुध्यताम् दुध्येताम् दुध्यन्ताम्
मध्यमदुध्यस्व दुध्येथाम् दुध्यध्वम्
उत्तमदुध्यै दुध्यावहै दुध्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमदोधिष्यति दोधिष्यतः दोधिष्यन्ति
मध्यमदोधिष्यसि दोधिष्यथः दोधिष्यथ
उत्तमदोधिष्यामि दोधिष्यावः दोधिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमदोधिष्यते दोधिष्येते दोधिष्यन्ते
मध्यमदोधिष्यसे दोधिष्येथे दोधिष्यध्वे
उत्तमदोधिष्ये दोधिष्यावहे दोधिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमदोधिता दोधितारौ दोधितारः
मध्यमदोधितासि दोधितास्थः दोधितास्थ
उत्तमदोधितास्मि दोधितास्वः दोधितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमदुदोध दुदुधतुः दुदुधुः
मध्यमदुदोधिथ दुदुधथुः दुदुध
उत्तमदुदोध दुदुधिव दुदुधिम


आत्मनेपदेएकद्विबहु
प्रथमदुदुधे दुदुधाते दुदुधिरे
मध्यमदुदुधिषे दुदुधाथे दुदुधिध्वे
उत्तमदुदुधे दुदुधिवहे दुदुधिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमदुध्यात् दुध्यास्ताम् दुध्यासुः
मध्यमदुध्याः दुध्यास्तम् दुध्यास्त
उत्तमदुध्यासम् दुध्यास्व दुध्यास्म

कृदन्त

क्त
दुद्ध m. n. दुद्धा f.

क्तवतु
दुद्धवत् m. n. दुद्धवती f.

शतृ
दोधत् m. n. दोधन्ती f.

शानच्
दोधमान m. n. दोधमाना f.

शानच् कर्मणि
दुध्यमान m. n. दुध्यमाना f.

लुडादेश पर
दोधिष्यत् m. n. दोधिष्यन्ती f.

लुडादेश आत्म
दोधिष्यमाण m. n. दोधिष्यमाणा f.

तव्य
दोधितव्य m. n. दोधितव्या f.

यत्
दोध्य m. n. दोध्या f.

अनीयर्
दोधनीय m. n. दोधनीया f.

लिडादेश पर
दुदुध्वस् m. n. दुदुधुषी f.

लिडादेश आत्म
दुदुधान m. n. दुदुधाना f.

अव्यय

तुमुन्
दोधितुम्

क्त्वा
दुद्ध्वा

ल्यप्
॰दुध्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria