Declension table of ?duddhavat

Deva

NeuterSingularDualPlural
Nominativeduddhavat duddhavantī duddhavatī duddhavanti
Vocativeduddhavat duddhavantī duddhavatī duddhavanti
Accusativeduddhavat duddhavantī duddhavatī duddhavanti
Instrumentalduddhavatā duddhavadbhyām duddhavadbhiḥ
Dativeduddhavate duddhavadbhyām duddhavadbhyaḥ
Ablativeduddhavataḥ duddhavadbhyām duddhavadbhyaḥ
Genitiveduddhavataḥ duddhavatoḥ duddhavatām
Locativeduddhavati duddhavatoḥ duddhavatsu

Adverb -duddhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria