Declension table of ?dodhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedodhiṣyamāṇā dodhiṣyamāṇe dodhiṣyamāṇāḥ
Vocativedodhiṣyamāṇe dodhiṣyamāṇe dodhiṣyamāṇāḥ
Accusativedodhiṣyamāṇām dodhiṣyamāṇe dodhiṣyamāṇāḥ
Instrumentaldodhiṣyamāṇayā dodhiṣyamāṇābhyām dodhiṣyamāṇābhiḥ
Dativedodhiṣyamāṇāyai dodhiṣyamāṇābhyām dodhiṣyamāṇābhyaḥ
Ablativedodhiṣyamāṇāyāḥ dodhiṣyamāṇābhyām dodhiṣyamāṇābhyaḥ
Genitivedodhiṣyamāṇāyāḥ dodhiṣyamāṇayoḥ dodhiṣyamāṇānām
Locativedodhiṣyamāṇāyām dodhiṣyamāṇayoḥ dodhiṣyamāṇāsu

Adverb -dodhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria