Declension table of ?dodhat

Deva

MasculineSingularDualPlural
Nominativedodhan dodhantau dodhantaḥ
Vocativedodhan dodhantau dodhantaḥ
Accusativedodhantam dodhantau dodhataḥ
Instrumentaldodhatā dodhadbhyām dodhadbhiḥ
Dativedodhate dodhadbhyām dodhadbhyaḥ
Ablativedodhataḥ dodhadbhyām dodhadbhyaḥ
Genitivedodhataḥ dodhatoḥ dodhatām
Locativedodhati dodhatoḥ dodhatsu

Compound dodhat -

Adverb -dodhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria