Declension table of ?duddha

Deva

NeuterSingularDualPlural
Nominativeduddham duddhe duddhāni
Vocativeduddha duddhe duddhāni
Accusativeduddham duddhe duddhāni
Instrumentalduddhena duddhābhyām duddhaiḥ
Dativeduddhāya duddhābhyām duddhebhyaḥ
Ablativeduddhāt duddhābhyām duddhebhyaḥ
Genitiveduddhasya duddhayoḥ duddhānām
Locativeduddhe duddhayoḥ duddheṣu

Compound duddha -

Adverb -duddham -duddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria