Declension table of ?dodhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedodhiṣyamāṇaḥ dodhiṣyamāṇau dodhiṣyamāṇāḥ
Vocativedodhiṣyamāṇa dodhiṣyamāṇau dodhiṣyamāṇāḥ
Accusativedodhiṣyamāṇam dodhiṣyamāṇau dodhiṣyamāṇān
Instrumentaldodhiṣyamāṇena dodhiṣyamāṇābhyām dodhiṣyamāṇaiḥ dodhiṣyamāṇebhiḥ
Dativedodhiṣyamāṇāya dodhiṣyamāṇābhyām dodhiṣyamāṇebhyaḥ
Ablativedodhiṣyamāṇāt dodhiṣyamāṇābhyām dodhiṣyamāṇebhyaḥ
Genitivedodhiṣyamāṇasya dodhiṣyamāṇayoḥ dodhiṣyamāṇānām
Locativedodhiṣyamāṇe dodhiṣyamāṇayoḥ dodhiṣyamāṇeṣu

Compound dodhiṣyamāṇa -

Adverb -dodhiṣyamāṇam -dodhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria