Declension table of ?dududhāna

Deva

MasculineSingularDualPlural
Nominativedududhānaḥ dududhānau dududhānāḥ
Vocativedududhāna dududhānau dududhānāḥ
Accusativedududhānam dududhānau dududhānān
Instrumentaldududhānena dududhānābhyām dududhānaiḥ dududhānebhiḥ
Dativedududhānāya dududhānābhyām dududhānebhyaḥ
Ablativedududhānāt dududhānābhyām dududhānebhyaḥ
Genitivedududhānasya dududhānayoḥ dududhānānām
Locativedududhāne dududhānayoḥ dududhāneṣu

Compound dududhāna -

Adverb -dududhānam -dududhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria