Declension table of ?dodhamāna

Deva

NeuterSingularDualPlural
Nominativedodhamānam dodhamāne dodhamānāni
Vocativedodhamāna dodhamāne dodhamānāni
Accusativedodhamānam dodhamāne dodhamānāni
Instrumentaldodhamānena dodhamānābhyām dodhamānaiḥ
Dativedodhamānāya dodhamānābhyām dodhamānebhyaḥ
Ablativedodhamānāt dodhamānābhyām dodhamānebhyaḥ
Genitivedodhamānasya dodhamānayoḥ dodhamānānām
Locativedodhamāne dodhamānayoḥ dodhamāneṣu

Compound dodhamāna -

Adverb -dodhamānam -dodhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria