Declension table of ?dodhitavya

Deva

NeuterSingularDualPlural
Nominativedodhitavyam dodhitavye dodhitavyāni
Vocativedodhitavya dodhitavye dodhitavyāni
Accusativedodhitavyam dodhitavye dodhitavyāni
Instrumentaldodhitavyena dodhitavyābhyām dodhitavyaiḥ
Dativedodhitavyāya dodhitavyābhyām dodhitavyebhyaḥ
Ablativedodhitavyāt dodhitavyābhyām dodhitavyebhyaḥ
Genitivedodhitavyasya dodhitavyayoḥ dodhitavyānām
Locativedodhitavye dodhitavyayoḥ dodhitavyeṣu

Compound dodhitavya -

Adverb -dodhitavyam -dodhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria