Declension table of ?dodhanīya

Deva

MasculineSingularDualPlural
Nominativedodhanīyaḥ dodhanīyau dodhanīyāḥ
Vocativedodhanīya dodhanīyau dodhanīyāḥ
Accusativedodhanīyam dodhanīyau dodhanīyān
Instrumentaldodhanīyena dodhanīyābhyām dodhanīyaiḥ dodhanīyebhiḥ
Dativedodhanīyāya dodhanīyābhyām dodhanīyebhyaḥ
Ablativedodhanīyāt dodhanīyābhyām dodhanīyebhyaḥ
Genitivedodhanīyasya dodhanīyayoḥ dodhanīyānām
Locativedodhanīye dodhanīyayoḥ dodhanīyeṣu

Compound dodhanīya -

Adverb -dodhanīyam -dodhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria