Declension table of ?dududhvas

Deva

NeuterSingularDualPlural
Nominativedududhvat dududhvasī dududhvaṃsi
Vocativedududhvat dududhvasī dududhvaṃsi
Accusativedududhvat dududhvasī dududhvaṃsi
Instrumentaldududhvasā dududhvadbhyām dududhvadbhiḥ
Dativedududhvase dududhvadbhyām dududhvadbhyaḥ
Ablativedududhvasaḥ dududhvadbhyām dududhvadbhyaḥ
Genitivedududhvasaḥ dududhvasoḥ dududhvasām
Locativedududhvasi dududhvasoḥ dududhvatsu

Compound dududhvad -

Adverb -dududhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria